B 116-18 Kriyākāṇḍakramāvalī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 116/18
Title: Kriyākāṇḍakramāvalī
Dimensions: 24.5 x 8 cm x 118 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/1980
Remarks:
Reel No. B 116-18 Inventory No. 35481
Title Kriyākāṇḍakramāvalī
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 24.5 x 8.0 cm
Folios 118
Lines per Folio 6–7
Foliation figures in the middle right-hand margin under the abbreviation kriyākāṇḍa. in the middle left-hand margin of the verso
Date of Copying SAM (NS) 800
Place of Deposit NAK
Accession No. 5/1980
Manuscript Features
❖ hrauṃ khaṃ bhīmāya namaḥ ||
❖ sṛauṃ indumahādevāya namaḥ ||
…
❖ oṃ nama uttiṣṭha haritapiṅgalalohitākṣajvalad dehi dadāpaya oṃ huṃ phaṭ svāhā || yājñikamantra ||
Excerpts
Beginning
❖ śrīgurave2 ||
śrīgaṇapataye2 ||
oṃ namaḥ śivāya ||
viśvabodhavidhātāraṃ viśvavijñānavigrahaṃ |
viśvarūpaṃ paraṃ natvā (2) viśveśaṃ śivam avyayaṃ ||
jñānaśaktisamārūḍhaṃ tatvamālāvibhūṣitaṃ |
bhuktimuktipradātāraṃ guruṃ devaṃ yathā śivaṃ ||
saṃ(3)vīkṣa śivaśāṣtrāṇi sad ācāryyo padeśataḥ ||
kramān nityādikaṃ vakṣye kramavodhavivṛddhaye || (fol. 1v1–3)
End
śivāgamajño munivṛndavandyaś
cakre kriyākāṇḍapada(4)kramāvalīm ||
kva tāvakīnāgamavodhaviklavā
vayaṃ kva śaivāgamasārapaddhatiḥ |
vyadaghna caināṃ khalu sarvakāraṇaṃ
(5) tvadicchayai veti śivakṣamasva naḥ ||
śrīvikramārkkanṛpakālasamudbhaveṣu
pañcāhatatrisahiteṣu śaracchateṣu ||
ekā(6)daśasvamalaśāstram idaṃ samāptaṃ
granthasya deśikamatasya sahassrayugmam || || (fol. 118r3–6)
Colophon
iti kriyākāṇḍakramāvalī sa(7)māptāḥ (!) || || oṃ tatsarvvaṃ sadā śivārppaṇam astu || || samvat 800 ākhāḍhakṛṣṇa[[pakṣa]]ṣaṣṭhītithau vudhavāre saṃpūrṇṇaṃ (8) likhitaṃ || || || ❁ || || (fol. 118r6–8)
Microfilm Details
Reel No. B 116/18
Exposures 122
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/SG
Date 05-07-2006
Bibliography